B 13-28 Saptamīvratarājakathā

Manuscript culture infobox

Filmed in: B 13/28
Title: Saptamīvratarājakathā
Dimensions: 24.5 x 5 cm x 14 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1078
Remarks:

Reel No. B 13/28

Title Saptamīvratarājakathā

Subject Karmakāṇḍa/ Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete and undamaged

Size 24.5 x 5 cm

Binding Hole 1 in the centre left

Folios 14

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1078

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sūryāya ||

natvā sadāśivaṃ viṣṇuṃ brahmānāṃ cāpi bhāskaraṃ |
saptamīvratarājasya kathayāmi prasaṃśanaṃ || (fol. 1v1-2)

Extracts

vyāsa uvāca ||

etac chrutvā pitur vākyaṃ samagraṃ kauthumis tathā ||
raver ārādhane cittaṃ dadhāna (!) punar abravīt || (fol. 6r5)

svarṇṇanābhir uvāca ||

imāṃ stutiṃ paṭhet (!) vā tu natvā bhaktyā punaḥ punaḥ |
yathepsitaṃ vara (!) prāpya kṣamasvati (!) visarjayet || (fols. 11v5-12r2)

End

ye śṛṇvanti katham imāṃ śubhakarī (!) duḥkhādyavidhvaṃsanī (!)
śraddhāyuktidvijaḥ (!) praharṣapulakaprodbhinnaromānukāḥ (!) |
te sokhya (!) ca dhanāni saṃtatimahāśreyo bhajaṃte drutaṃ
soraṃ (!) jñānam avāpya te paramātā (!) gacchaṃti saurīṃ purīṃ || (fol. 14r1-3)

Colophon

iti saptamīvratarājasya kathā samāpta (!) || ❁ || (fol. 14r3)

Microfilm Details

Reel No. B 13/28

Date of Filming 24-08-1970

Exposures 15

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002